• Shri Mahalaxmi Mandir
  • Shri Mahalaxmi Mandir
|| या देवी सर्वभुतेषु लक्ष्मीरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || यादेवी सर्वभूतेषू चेतनेत्यभिधीयते। नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः || यादेवी सर्वभूतेषू बुद्धिरूपेण संस्थिता। नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः || यादेवी सर्वभूतेषू निद्रारूपेण संस्थिता। नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः || यादेवी सर्वभूतेषू क्षुधारूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः || यादेवी सर्वभूतेषू छायारूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः || यादेवी सर्वभूतेषू शक्तिरूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः || यादेवी सर्वभूतेषू तृष्णारूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः || यादेवी सर्वभूतेषू क्षान्तिरूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः || यादेवी सर्वभूतेषू जातिरूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः || यादेवी सर्वभूतेषू लज्जारूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः || यादेवी सर्वभूतेषू शान्तिरूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः || यादेवी सर्वभूतेषू श्रद्धारूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः || यादेवी सर्वभूतेषू कान्तिरूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः || यादेवी सर्वभूतेषू लक्ष्मीरूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः || यादेवी सर्वभूतेषू वृत्तिरूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः || यादेवी सर्वभूतेषू स्मृतिरूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः || यादेवी सर्वभूतेषू दयारूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः || यादेवी सर्वभूतेषू तुष्टिरूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः || यादेवी सर्वभूतेषू मातृरूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः || यादेवी सर्वभूतेषू भ्रान्तिरूपेण संस्थिता नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ||


Daily Schedule


Daily Panchang





Navratri Events


layout styles

Shrisukta Abhishek

Shri Sukta Abhishek are the rituals in which Godess Laxmi & Ganesh are worshiped with vedic mantras (ganpati atharvashirsha & shri suktam). The godess is served with sixteen upacharas - panchamuratas, kumkum, fruits, dhoop etc. After that devotees are given prasad & a picture of Mahalaxmi Mata in the form of Prasad. This is the form of seva under which we serve the godess during the auspicious nine days of Navratri.


Havan Booking

Its a religious Hindu ritual and a form of sacrifice performed during Navratri. As per the Hindu belief the Ved mantras are nurtured. The godess is served in the form of “yadnya” and various types of poojas are offered like Avahanam, Abhishekam, Archanam. The things which we want to offer at her feet are given to the enlighted fire, the “yadnya”. It is believed that those things were directly accepted by the divine universal energy as those are put in the Yadnya / Havan. In the havan we offer elements which also serve in clearing the atmosphere, there by bringing positive energy in us, and making a connection with the cosmic energy.

style switcher

Prasad Booking

In Navratri Puja, fasts and celebration are incomplete without offering Prasad. All ten days we offer bundi Prasad to all devotees visiting to temple. We also offer Prasad like dry fruits / Sweets / fruits. Devotes can contribute by bringing the actual Prasad or giving donation for the prasadam.

Aarti Booking

Daily aarti offers to three idols at evening 7:15 p.m. In which the devotes directly get connected to all three mataji. The devotes can take part in these aarti by confirming there bookings in which they get opportunity to perform the aarti.

पहिले यश मिळाल्यानंतर स्वस्थ बसू नका कारण दुसर्‍या प्रयत्नात जर अपयश आले तर संपूर्ण जग म्हणेल की पहिलं यश केवळ नशीबाने मिळाले होते.

- ए. पी. जे. अब्दुल कलाम

Upcoming Events